B 317-5 Daśakumāracarita
Manuscript culture infobox
Filmed in: B 317/5
Title: Daśakumāracarita
Dimensions: 25.1 x 10.7 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/704
Remarks:
Reel No. B 317-5
Inventory No. 16787
Title Daśakumāracarita
Author Daṇḍī
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.1 x 10.7 cm
Folios 77
Lines per Folio 10
Foliation figures in the upper left-hand and lower right-hand margin of the verso under the marginal title : daśaku. and rāma
Date of Copying SAM 1836
Place of Deposit NAK
Accession No. 4/704
Manuscript Features
nābhīsarovara.. (1–12) at exp.78
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrutvā tu bhuvanavṛttāṃtam uttamāṃganā vismayavikasitākṣī sasmitam idam abhāṣata dayita tvatprasādād adya me caritārthā śrotravṛttiḥ ||
adya me manasi tamopahas tvayā datto jñanapradīpaḥ |
pakvam idānīṃ tvat prasādāpādapadmaparicaryāphalaṃ .
asya ca tvat prasādasya kim upakṛtya praty upakṛtavatī bhaveyaṃ .
abhavadīyaṃ hi naiva kiṃcin mat saṃbaddhaṃ (fol. 1v1–4)
End
tebhyaścopalabya lubdhasamṛddham aty utsiktamabhidheyamā pañcaprakṛti maṇḍalam aladyutāmabhirkhyāyān dhārmikatvam mudbhāvayan āstikān kadarthayan kaṃṭakān viśodhayan mitrāṇI varddhayat | trūpadhīnupaghraścātuvarṇya(!) ca svadharmakathāsu sthāpayan nahiṃsamāhareyamurdhāt | arthamūlādaṃḍaviśiṣṭakarmārambhāḥ na cānyadasti pāpiṣṭaṃ tadaurbalyādi śākalāpyayogā na nvatiṣṭhan || || (fol. 77r9–77v3)
Colophon
iti daṃḍinaḥ kṛtau daśakumāracarite ʼ ṣṭamaḥ uchvāsaḥ || || samāpto ʼyaṃ granthaḥ || || śubhaṃ saṃvat 1836 mītīkuāravadī(!) 8 vāra atavara(!) || †śrīrāmacandra †|| (fol.77v3–4)
Microfilm Details
Reel No. B 317/5
Date of Filming 09-07-1972
Exposures 78
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 09-07-2008