B 317-5 Daśakumāracarita

Template:NR

Manuscript culture infobox

Filmed in: B 317/5
Title: Daśakumāracarita
Dimensions: 25.1 x 10.7 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/704
Remarks:

Reel No. B 317-5

Inventory No. 16787

Title Daśakumāracarita

Author Daṇḍī

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.1 x 10.7 cm

Folios 77

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margin of the verso under the marginal title : daśaku. and rāma

Date of Copying SAM 1836

Place of Deposit NAK

Accession No. 4/704

Manuscript Features

nābhīsarovara.. (1–12) at exp.78

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrutvā tu bhuvanavṛttāṃtam uttamāṃganā vismayavikasitākṣī sasmitam idam abhāṣata dayita tvatprasādād adya me caritārthā śrotravṛttiḥ ||

adya me manasi tamopahas tvayā datto jñanapradīpaḥ |

pakvam idānīṃ tvat prasādāpādapadmaparicaryāphalaṃ .

asya ca tvat prasādasya kim upakṛtya praty upakṛtavatī bhaveyaṃ .

abhavadīyaṃ hi naiva kiṃcin mat saṃbaddhaṃ (fol. 1v1–4)

End

tebhyaścopalabya lubdhasamṛddham aty utsiktamabhidheyamā pañcaprakṛti maṇḍalam aladyutāmabhirkhyāyān dhārmikatvam mudbhāvayan āstikān kadarthayan kaṃṭakān viśodhayan mitrāṇI varddhayat | trūpadhīnupaghraścātuvarṇya(!) ca svadharmakathāsu sthāpayan nahiṃsamāhareyamurdhāt | arthamūlādaṃḍaviśiṣṭakarmārambhāḥ na cānyadasti pāpiṣṭaṃ tadaurbalyādi śākalāpyayogā na nvatiṣṭhan || || (fol. 77r9–77v3)

Colophon

iti daṃḍinaḥ kṛtau daśakumāracarite ʼ ṣṭamaḥ uchvāsaḥ || || samāpto ʼyaṃ granthaḥ || || śubhaṃ saṃvat 1836 mītīkuāravadī(!) 8 vāra atavara(!) || †śrīrāmacandra †|| (fol.77v3–4)

Microfilm Details

Reel No. B 317/5

Date of Filming 09-07-1972

Exposures 78

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-07-2008